CLASS 6 SANSKRIT – शब्द परिचयः 2


Q.1. (क) उच्चारणं कुरुत।

Ans. इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी इन्हें स्वयं पढ़कर बोले।

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

Ans. चित्र देखकर स्वयं उच्चारित करने का प्रयास करें।

Q.2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा-
Example:- क् + उ + र् + उ + त् + अः = NCERT Solutions - शब्द परिचयः 2
उ + द् + य् + आ + न् + ए = NCERT Solutions - शब्द परिचयः 2
स् + थ् + आ + ल् + इ + क् + आ = NCERT Solutions - शब्द परिचयः 2
घ् + अ + ट् + इ + क् + आ = NCERT Solutions - शब्द परिचयः 2
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = NCERT Solutions - शब्द परिचयः 2
म् + आ + प् + इ + क् + आ = NCERT Solutions - शब्द परिचयः 2
Ans. 
उ + द् + य् + आ + न् + ए = NCERT Solutions - शब्द परिचयः 2
स् + थ् + आ + ल् + इ + क् + आ = NCERT Solutions - शब्द परिचयः 2
घ् + अ + ट् + इ + क् + आ = NCERT Solutions - शब्द परिचयः 2
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = NCERT Solutions - शब्द परिचयः 2
म् + आ + प् + इ + क् + आ = NCERT Solutions - शब्द परिचयः 2

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- कोकिले = क् + ओ + क् + इ + ल् + ए
चटके = …..
धाविकाः = …..
कुञ्चिका = …..
खट्वा = …..
छुरिका = …..
Ans. 
चटके = च् + अ + ट् + अ + क् + ए
धाविकाः = ध + आ + व् + इ + क् + आः
कुञ्चिका = क् + उ + ञ् + च् + इ + क् + आ
खट्वा  = ख् + अ + ट् + व् + आ
छुरिका = छ् + उ + र् + इ + क् + आ

Q.3. चित्रं दृष्ट्वा संस्कृतपदं लिखत-
(क) NCERT Solutions - शब्द परिचयः 2
Ans. उत्पीठिका


(ख) NCERT Solutions - शब्द परिचयः 2
Ans. पेटिका

(ग) NCERT Solutions - शब्द परिचयः 2
Ans. नौका

(घ)NCERT Solutions - शब्द परिचयः 2
Ans. चटका

(ङ) NCERT Solutions - शब्द परिचयः 2
Ans. महिला

Q.4. वचनानुसारं रिक्तस्थानानि पूरयत-
Example:- एकवचनम्  द्विचनम्   बहुवचनम्
यथा- लता  लते  लताः

Ans.

Q.5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा- बालिका पठित। (बालिका/बालिकाः)
(क) ……………… चरतः। (अजाः/अजे)
Ans. अजेः चरतः। (अजाः/अजे)

(ख) ……………… सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
Ans. द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) ……………… चलति। (नौके/नौका)
Ans. नौका चलति। (नौके/नौका)

(घ) ……………… अस्ति। (सूचिके/सूचिका)
Ans. सूचिका अस्ति। (सूचिके/सूचिका)

(ङ) ……………… उत्पतन्ति। (मक्षिकाः/मक्षिके)
Ans. मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)

Q.6. सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
Example:- यथा – लता अस्ति। – सा अस्ति।
(क) महिलाः धावन्ति। – …………… धावन्ति।
(ख) सुधा वदति। – ……………. वदति।  
(ग) जवनिके दोलतः। – ……………. दोलतः।
(घ) पिपीलिकाः चलन्ति। – ……………. चलन्ति।
(ङ) चटके कूजतः। – …………….. कूजतः।
Ans.
(क) महिलाः धावन्ति। – ताः धावन्ति।
(ख) सुधा वदति। – सा वदति।
(ग) जवनिके दोलतः। – ते दोलतः।
(घ) पिपीलिकाः चलन्ति। – ताः  चलन्ति।
(ङ) चटके कूजतः। –  ते कूजतः।

Q.7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
लेखिका, बालकः, सिंहाः, त्रिचक्रिका, पुष्पमालाः
(क) ………………. सन्ति।
Ans. पुष्पमालाः सन्ति।  

(ख) ………………… पश्यति।
Ans. बालकः पश्यति।

(ग) ………………… लिखति।
Ans. लेखिका लिखति।

(घ) ………………… गर्जन्ति।
Ans. सिंहाः गर्जन्ति।

(ङ) ………………… चलति।
Ans. त्रिचक्रिका चलति।

Q.8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
गायतः, नृत्यति, लिखन्ति, पश्यन्ति, विहरतः
(क) सौम्या ……………. ।
Ans. सौम्या नृत्यति ।    

(ख) चटके ………………।
Ans. चटके विहरतः।

(ग) बालिके ……………..।
Ans. बालिके गायतः ।

(घ) छात्राः ………………।
Ans. छात्राः लिखन्ति।

(ङ) जनाः ………………।
Ans. जनाः पश्यन्ति।