You are on page 1of 2

. ïI ramaedNtm!.

ïIpit< ài[pTyah< ïIvTsai»tv]sm!,

ïIramaedNtmaOyaSye ïIvaLmIikàkIitRtm!. 1

pura ivïvs> puÇ> rav[ae nam ra]s>,

AasIdSyanujaE caSta< k…MÉk[RivÉI;[aE. 2

te tu tIìe[ tpsa àTy]Ik«Ty vexsm!,

viìre c vrainòan! ASmadaiïtvTslat!, 3

rav[ae manu;adNyE> AvXyTv< twa=nuj>,

indeRvTveCDya inÔa< k…MÉk[aeR=v&[It c. 4

ivÉI;[ae iv:[uÉi´< vìe sTvgu[aiNvt>,

te_y @tan! vran! dTva tÇEvaNtdRxe àÉu>. 5

Ë;yn! vEidk< kmR iÖjandRyit Sm s>,

AaTmjen ttae yuÏe vasv< caPypIfyt!. 10

ttae dzannt! pIfa< AjStSmE Nyvedyt!,

tCÀ‚Tvaevac xatar< h;Ryn! ivòrïva>. 15

Al< ÉyenaTmyaene gCD devg[E> sh,

Ah< dazriwÉURTva hin:yaim dzannm!. 16


|| çré rämodantam ||
çrépatià praëipatyähaà çrévatsäìkitavakñasam |
çrérämodantamäkhyäsye çrévälmékiprakértitam || 1
purä viçravasaù putraù rävaëo näma räkñasaù |
äsédasyänujau cästäà kumbhakarëavibhéñaëau || 2
te tu tévreëa tapasä pratyakñékåtya vedhasam |
vavrire ca varäniñöän asmädäçritavatsalät | 3
rävaëo mänuñädanyaiù avadhyatvaà tathä'nujaù |
nirdevatvecchayä nidräà kumbhakarëo'våëéta ca || 4
vibhéñaëo viñëubhaktià vavre satvaguëänvitaù |
tebhya etän varän datvä tatraiväntardadhe prabhuù || 5
düñayan vaidikaà karma dvijänardayati sma saù |
ätmajena tato yuddhe väsavaà cäpyapéòayat || 10
tatoo daçänanat péòäm ajastasmai nyavedayat |
tacchrutvoväca dhätäraà harñayan viñöaraçraväù || 15
alaà bhayenätmayone gaccha devagaëaiù saha|
ahaà däçarathirbhütvä haniñyämi daçänanam || 16

You might also like