You are on page 1of 3

गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे ।

न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो।

गुरुरेव गतिर्गुरुमेव भजे

गुरुरेव = गुरुः+एव (गुरुः – उ – पुं – प्र एक; एव – only) गतिर्गुरुमेव - गतिः+गुरुम्+एव (गतिः इ –
स्त्रि – प्र – एक (refugee) ;– गुरुम् – द्वि – एक (Guru) ; एव – only) भजे – भज् – लट् – उपु –
एक , आत्मनेपदि (worship)

गुरुणैव सहास्मि नमो गुरवे

गुरुणैव = गुरुणा+एव – (गुरुणा - तृ, एक (with Guru) एव – only) सहास्मि = सह+अस्मि (सह –
alongwith - अव्यय; अस्मि – अस् – लट् – उपु – एक (to be present)) नमो गुरवे = नमः +
गुरुवे (नमः – अ – प्र, एव (salutations), गुरवे – चतुर्थी (Guru), एव)

न गुरोः परमं शिशुरस्मि गुरोः

न गुरोः = (न – Not, गुरोः – पञ्चमि / षष्ठि (Guru) – एव (only)) परमं – परम – in the
highest degree शिशुरस्मि = शिशुः+अस्मि (शिशुः – उ – पुं – प्र – एक (child); अस्मि - अस् –
लट् – उपु – एक (exists / to be present)) गुरोः गुरोः – पञ्चमि / षष्ठि (Guru)

मतिरस्ति गुरौ मम पाहि गुरो।

मतिरस्ति = मतिः+अस्ति (मतिः – इ-स्त्रि-प्र-एक; अस्ति – अस् – लट् – प्रपु – एक) गुरौ – (सप्त,
एक); मम – (दकारान्त त्रिषु लिङ्गेषु समानम्, अस्मद् – षष्ठि);पाहि – पा , कर्तरि, लोट् – परस्मैपदि
– मध्यम् – एक गुरो – (सम्बो – एक)

The guru is my sole refuge. I worship my guru.

I am always with my guru. Salutations to the guru.

There is none higher than the guru. I am a child of my guru.

My intellect is firmly fixed on the guru. Oh preceptor! Protect me

The guru is my sole refuge. [Guru is the Nominative , therefore Prathama Vibhakthi, ]

I worship my guru [ “I” is the Nominative, while Guru is Accusative]

I am always with my guru. [“I” is Nominative, with Guru indicates , instrumental so Guru here is Tritiya
Vibhakthi]

Salutations to the guru [ Offering indicates Chaturthi, so Guru is Chathurthi]

There is none higher than the guru. [Paramam – indicates 5th case]

I am a child of my guru [the relationship between of the Sishya with Guru is like a child, and this
relationship indicates the 6th case]

My intellect is firmly fixed on the guru [Intellect fixed on Guru indicates 7th case ]
Oh preceptor! Protect me - Here you are addressing Guru asking him to protect you , which indicates the
usage of Sambodhana Vibhakti.]

You might also like